C 28-11 Śaktisaṅgamatantra
Manuscript culture infobox
Filmed in: C 28/11
Title: Uttaramata
Dimensions: 36.1 x 14.5 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 265
Remarks:
Reel No. C 28/11
Inventory No. 80354
Title Śaktisaṃgamatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; badly damaged on the left side
Size 35.0 x 14.5 cm
Binding Hole
Folios 50
Lines per Folio 11
Foliation figures in the lower right-hand margin on the verso; rāma is written on the top of the folio number on fols. 2v and 6v
Place of Deposit Kaiser Library
Accession No. 265
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
|| || śrīgurur vijayate || ||
ādinātha uvāca ||
kālī kāli mahākālapriye dakṣiṇakālike |
kādi hādi /// rdvi pradarśini ||
sadbrahmarūpiṇi śive rahasyam api kathyatāṃ ||
pūrvvasaṃsūcitaṃ devi na mahyaṃ kathitaṃ tvayā ||
tan me kathaya/// ṇā tava || ||
kāly uvāca ||
rahasyaṃ sarvagopyaṃ yan tad eva kathyate śṛṇu ||
ekaṃ daśaśataṃ deva sahasraṃ tvayutaṃ tathā ///
vat deva lakṣavācakaṃ ||
tataś ca prayutaṃ deva daśalakṣapravācakaṃ || (fol. 1v1–4)
End
sā hi svapnāvatī devī sarva /// pradarśikā ||
yā kṛṣṇā nīlakṛṣṇābhā madhupiṃgalalocanā ||
sādhakākāṃkṣahṛdayā sugaṃdhānidyagaṃdhikā ||
tasyā /// samāyo āsa kālī parikīrttitā ||
yā syāt tṛtīyā gaurāgī madhugaṃdhānulepanā ||
tripurā nāma sā devi svaṃ puṣyakra /// dhinī ||
madagaṃdhā tu yā nārī maṃdasabalamaṃtharā ||
yuktā āmiṣṭamaṃdhena mahiṣāsuramardinī ||
madyagaṃdhā tu yā nā /// kta netrātiniṣṭurā ||
mahogratārā sā proktāḥ mahāpāpavināśinī ||
aśvagaṃdhā tu yā nārī dīrghajaṃghā manoharā ||
sā /// kitalolākṣīm aśvārūḍhā varapradā ||
āmagaṃdhā ca vadane pūtigaṃdhā ca saṃdhiṣu ||
nīlavarvarakeśāś ca sāsyā durgā (fol. 50v6–11)
Sub-colophons
iti śrī akṣobhya /// vāde uttaramaṃte paribhāṣā nāma prathamaḥ paṭalaḥ || || (fol. 6v7–8)
iti śrīakṣobhyatārāsaṃvāde siddhamatarahasya dvitīya paṭalaḥ || 2 || (fol. 6v11)
iti śrīakṣobhyatārāsaṃvāde brahmavīrāyoge tṛtīyaḥ paṭalaḥ || 3 || (fol. 11v11)
iti śrīpaṭalaḥ 31 || || (fol. 50r9)
Microfilm Details
Reel No. C 28/11
Date of Filming 25-12-1975
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 33v–34r and 48v–49r
Catalogued by RT
Date 30-04-2007